0 399

Adhyāya-II Pada-3

 Sanjay Rath  November 5, 2013

atha dvitīyādhyāye tṛtīyaḥ pādaḥ||
1|viṣame tadādirnavāṁśaḥ||
2| same ādarśādiḥ||
3| śaśinandapāvakāḥ kramādabdāḥ sthiradaśāyām||
4| bramhādi reṣā||
5| atha prāṇaḥ||
6| kārakayogaḥ prathamobhānām||
7| sāmye bhuyasā||
8| tatastuḍ gādiḥ||
9| nisargatastataḥ||
10| tadabhāve svāminaḥ ityaṁbhāvaḥ||
11| āgrāyato’tra viśesāt|
12| prātiveśikaḥ puruṣe ||
13| iti prathamḥ||
14| svāmi gurujñadṛgyogo dvitīyaḥ||
15| svāminastṛtīyaḥ||
16|svātsvāminaḥ kaṇṭakādiṣdapāradaurbalyam||
17| caturthataḥ puruṣe||
18| pitṛ lābha pratham prāṇyādi śuladaśā niyaṇi||
19| pitṛ–lābha–putraḥ prāṇyādiḥ pituḥ||
20| ādarśadirmatuḥ||
21| karmadibhratiḥ||
22| mātradirbhaginīputryoḥ||
23| vyayādirjyeṣṭhasya||
24| pitavata pitṛvarge||
25| mātṛvat mātṛvarge||
26| brahmādiḥ puruṣo samā nāthāntāḥ||
27| sthāna vyatikaraḥ||
29| paṁvhame padakramāt prāk-pratyaktvaṁ caradaśāyām||
30| atra śubhaḥ ketuḥ

0 402

Adhyāya-II Pada-2

 Sanjay Rath  November 5, 2013

atha dvitīyādhyāye dvitīyaḥ pādaḥ||
1| ravikrayoḥ prāṇijanakaḥ||
2| candrārayorjananī||
3| aprāṇyapi pāpādṛṣṭaḥ||
4| praṇini śubhadṛṣte tacchule nidhānaṁ mātātriḥ||
5| tadbhāveśe spaṣtabale||
6| tacchula ityanye ||
7| āyuṣi cānyat||
8| arkajñayoge tadāśraye kriye lagna meṣadaśāyāṁ piturityeṁke||
9| vyarka pāpa mātra dṛṣṭayoḥ pitroḥ prāg dvādaśābdāt||
10| guru śule kalatrasya||
11| tattacchule teṣām||
12| karmaṇi pāpayutadṛṣṭaṁ maraṇ||
13| śubhaṁ śubhadṛṣtiyute||
14| miśre miśram||
15| ādityena rājamulāt||
16| candreṇa yakṣmaṇaḥ||
17| kujena vraṇaśastragnidāhādyaiḥ||
18| śaninā vātarogāt||
19| mandamāndibhyāṁ viṣasarpajalodbandhānādibhiḥ||
20| ketunā viṣucī jalarogādyaiḥ||
21| candramāndibhyām puga madānna kabalādibhiḥ kṣaṇikam||
22| guruṇā śophā’ruci vamanādyaiḥ||
23| śukreṇa mehāt||
24| miśre misrāt||
25| candradṛgyogākiścayena

0 386

Adhyāya-II Pada-1

 Sanjay Rath  November 5, 2013

atha dvitīyādhyāye prathamaḥ pādaḥ||
1| āyuḥ pitṛ dineśābhyām||
2| prathamayoruttarayorvā dīrgham||
3prathamadvitīyayorantayorvā madhayam

0 394

Adhyāya-I Pada-4

 Sanjay Rath  November 5, 2013

atha prathamādhyāye caturthaḥ pādaḥ||
upapadaṁ padaṁ pitranucarāt||1||
tatrapāpasya pāpayoge pravrajyā dāranāśo vā|| 2||
nātra raviḥ pāpaḥ|| 3||
śubha dṛgyogātra|| 4||
nīce dāranāśaḥ|| 5||
ucce bahudāraṇaḥ|| 6||
yugma ca|| 7||
tatra svāmiyukte svarkṣe vā taddhetāvuttarāyuṣi nirdāraḥ|| 8||
ucce tasmikumakulād dāralābhaḥ|| 9||
nīce viparyayaḥ|| 10||
śubhasaṁbandhāt sundarī || 11||
rāhuśanibhyāmapavādāt tyāgo nāśo vā || 12||
śukraketubhyāṁ raktapradaraḥ|| 13||
asthistravo budhākatubhyām|| 14||
śaniravirāhubhirasthijvaraḥ|| 15||
budhāketubhyāṁ sthaulyam|| 16||
budhākṣetre mandārābhyāṁ nāsikārogaḥ|| 17||
kujakṣetre ca|| 18||
guruśanibhyāṁ karṇarogo narahakā ca || 19||
gururāhubhyāṁ dantarogaḥ|| 20||
śanirāhubhyāṁ kanyatulayoḥ paḍgurvārogo vā|| 21||
śubha dṛgyogātra || 22||
saptamāṁśa grahebhyaścaivam|| 23||
budhāśaniśukreṣanapatyaḥ|| 24||
putreṣu ravirāhugurubhirbahuputraḥ|| 25

0 482

Adhyāya-I Pada-3

 Sanjay Rath  November 5, 2013

atha prathamādhyāye tṛtīyaḥ pādaḥ
atha padam||1||
vyaye sagrahe graha dṛṣṭe vā śrīmantaḥ|| 2||
śubhairnyāyāllābhaḥ|| 3||
pāpairamārgeṇa|| 4||
uccādibhiviśeṣāt|| 5||
nīce graha dṛgyogāda vyayādhikyam|| 6||
ravirāhuśukrairnṛpāt|| 7||
candradṛṣṭau niścyena|| 8||
budhena jñātibhyo vivādādvā|| 9||
guruṇā karamulāt|| 10||
kujaśanibhyāṁ bhrātṛmukhāt|| 11||
etairvyayaḥ evaṁ lābhaḥ|| 12||
lābhe rāhuketubhyāmudararogaḥ|| 13||
tatra ketunā jhaṭitijyāni liḍgāni|| 14||
candraguruśukreṣu–śrīmantaḥ|| 15||
uccena vā|| 16||
svāṁśavadanyatprāyeṇa|| 17||
lābhapade kendra trikoṇe vā śrīmantaḥ|| 18||
anayathā duḥsthe|| 19||
kendra trikoṇopacayeṣu maitrī|| 20||
ripurogacintāsu vairam|| 21||
patnīlābhayordiṣṭyā nirābhāsārgalayā|| 22||
śubhārgale dhānasamṛddhiḥ|| 23||
janmakālaghaṭikāsvekadṛsṭāsu rājānaḥ|| 24||
patnī lābhayośca rāśyaṁśaka dṛkkāṇairvā|| 25||
taiṣvekasmin nyune nyunam|| 26||
evamaṁśato dṛkkāṇataśca|| 27||
śukracandrayormitho dṛṣṭayoḥ siṁhasthayorvā yānavantaḥ

0 464

Adhyāya-I Pada-2

 Sanjay Rath  November 5, 2013

atha prathamādhyāye dvitīyaḥ pādaḥ||
atha svāṁśo grahāṇām||1||
paṁca muṣika mārjārāḥ|| 2||
tatra catuṣpādaḥ|| 3||
mṛtyau kaṇḍuḥ sthaulyaṁ ca || 4||
dure jala kuṣṭhādiḥ|| 5||
śeṣāḥ śvāpadāni|| 6||
mṛtyuvajjāyāgni kaṇaśca || 7||
lābhe vāṇijyam|| 8||
atra jalasṛrīsapāḥ stanyahāniḥśca|| 9||
same vāhanāduccācca kamāt patanam|| 10||
jalacara khecara kheṭa kaṇḍu duṣṭagranthayaśca riphe || 11||
taṭākādayo dharme || 12||
ucce dharma nityatā kaivalyaṁ ca || 13||
tatra ravau rājakāryaparaḥ|| 14||
purṇenduśukrayo bhogī vidyājīvī ca|| 15||
dhāturvādī kauntāyudho vahminajīvīca bhaume || 16||
vaṇijastantuvayāḥ śilpino vyavahāravidaśca saumye|| 17||
karma jñāna niṣṭhā vedavidaśca jīve|| 18||
rājakīyāḥ kāminaḥ śatendriyāśca śukre || 19||
prasiddha karmājīvaḥ śanau

0 520

Adhyāya-I Pada-1

 Sanjay Rath  November 5, 2013

jaimini maharṣikṛtaṁ upadeśa sutra
prathamādhayāye prathamaḥ pādaḥ
upadeśa vyākhyāsyāmaḥ||1||
abhipaśyanti ṛkṣāṇi pārśvabhe ca ||2||
tatriṣṭhāśca tadvat|| 3||
dāra bhāgya śulasyārgalā nidhayātuḥ|| 4||
kāmasthā bhuyasā pāpānām || 5||
ripha nīca kāmasthā virodhinaḥ|| 6||
na nyunā vibalāśca || 7||
prāgvat nnkoṇe|| 8||
viparītaṁ ketoḥ || 9||
ātmādhikaḥ kalādibhirnabhogaḥ saptānāmaṣṭamānyaṁ vā|| 10||
sa īṣṭe bandhāmokṣayoḥ|| 11||
tasyānusaraṇādamātyaḥ||12||
tasya bhrātā|| 13||
tasya mātā || 14||
tasya pitā|| 15||
tasya putraḥ|| 16||
tasya jñātiḥ|| 17||
tasya dārāśca|| 18||
mātra saha punnmeke|| 19||
bhāginyārataḥ śyālaḥ kanīyān jananī ceti || 20||
mātulādayo bandhāvo mātṛsajātiyā ityurataḥ || 21||
pitamahau pati putraviti gurumukhādeva jānīyāt|| 22||
patnī pitarau śvasurau mātāmahā

0 0

JSP Himalaya Batch-2

 Sanjay Rath  October 14, 2013

In 2012, the Second Himalaya group of the Jaimini Scholar Programme commenced. This session will end in 2016. 16 students are enrolled in this batch. The contact classes are being held in the Himalayas, at Bhim Tal, India. The Course Co-ordinator is Sarbani Rath. The Jaimini Scholars teaching this course are Sarbani Rath, B.

0 0

Jaimini Scholar Program

 Sanjay Rath  October 14, 2013  2 Comments on Jaimini Scholar Program

By Steve Hubball
The Jaimini Scholar Program seeks to continue the esteemed Jyotish lineage of Pandit Sanjay Rath and Atri Gotra, and reveal the true teachings and spiritual wisdom of Maharishi Parashara and Maharishi Jaimini.

0 0

Maharsi Jaimini

 Sanjay Rath  October 10, 2013

Parāśara says, “Know that Kṛṣṇa Dvipāyana Veda Vyāsa is none other than Nārāyaṇa himself. “ In each Manvantar, Viṣṇu took the form of Vyāsa in order to segregate the Vedas for the welfare of the world. The form Viṣṇu takes in order to divide the Vedas is known as Veda Vyāsa. Viṣṇu did this in each Dvāpara Yuga, and therefore appeared 28 times to classify the Vedas, which would merge into an unidentifiable whole after each pralaya. In each of his Vyāsa incarnations, Viṣṇu had different names such as Swayambhu Manu, Uśamā.