Adhyāya-II Pada-2

atha dvitīyādhyāye dvitīyaḥ pādaḥ||
1| ravikrayoḥ prāṇijanakaḥ||
2| candrārayorjananī||
3| aprāṇyapi pāpādṛṣṭaḥ||
4| praṇini śubhadṛṣte tacchule nidhānaṁ mātātriḥ||
5| tadbhāveśe spaṣtabale||
6| tacchula ityanye ||
7| āyuṣi cānyat||
8| arkajñayoge tadāśraye kriye lagna meṣadaśāyāṁ piturityeṁke||
9| vyarka pāpa mātra dṛṣṭayoḥ pitroḥ prāg dvādaśābdāt||
10| guru śule kalatrasya||
11| tattacchule teṣām||
12| karmaṇi pāpayutadṛṣṭaṁ maraṇ||
13| śubhaṁ śubhadṛṣtiyute||
14| miśre miśram||
15| ādityena rājamulāt||
16| candreṇa yakṣmaṇaḥ||
17| kujena vraṇaśastragnidāhādyaiḥ||
18| śaninā vātarogāt||
19| mandamāndibhyāṁ viṣasarpajalodbandhānādibhiḥ||
20| ketunā viṣucī jalarogādyaiḥ||
21| candramāndibhyām puga madānna kabalādibhiḥ kṣaṇikam||
22| guruṇā śophā’ruci vamanādyaiḥ||
23| śukreṇa mehāt||
24| miśre misrāt||
25| candradṛgyogākiścayena ||
26|śubhaiḥ śubhadeśe||
27pāpaiḥ kīkaṭe||
28| guruśukrābhyāṁ jñānapurvakam||
29| anyairanyathā||
30| leyajanakayormadhaye śanirāhuketubhiḥ pitrarna saṁskartā||
31| leyādi puvardhi||
32| janakādyaparārdye||

अथ द्वितीयाध्याये द्वितीयः पादः॥
१। रविक्रयोः प्राणिजनकः॥
२। चन्द्रारयोर्जननी॥
३। अप्राण्यपि पापादृष्टः॥
४। प्रणिनि शुभदृष्ते तच्छुले निधानं मातात्रिः॥
५। तद्भावेशे स्पष्तबले॥
६। तच्छुल इत्यन्ये॥
७। आयुषि चान्यत्॥
८। अर्कज्ञयोगे तदाश्रये क्रिये लग्न मेषदशायां पितुरित्येंके॥
९। व्यर्क पाप मात्र दृष्टयोः पित्रोः प्राग् द्वादशाब्दात्॥
१०। गुरु शुले कलत्रस्य॥
११। तत्तच्छुले तेषाम्॥
१२। कर्मणि पापयुतदृष्टं मरण्॥
१३। शुभं शुभदृष्तियुते॥
१४। मिश्रे मिश्रम्॥
१५। आदित्येन राजमुलात्॥
१६। चन्द्रेण यक्ष्मणः॥
१७। कुजेन व्रणशस्त्रग्निदाहाद्यैः॥
१८। शनिना वातरोगात्॥
१९। मन्दमान्दिभ्यां विषसर्पजलोद्बन्धानादिभिः॥
२०। केतुना विषुची जलरोगाद्यैः॥
२१। चन्द्रमान्दिभ्याम् पुग मदान्न कबलादिभिः क्षणिकम्॥
२२। गुरुणा शोफाऽरुचि वमनाद्यैः॥
२३। शुक्रेण मेहात्॥
२४। मिश्रे मिस्रात्॥
२५। चन्द्रदृग्योगाकिश्चयेन॥
२६।शुभैः शुभदेशे॥
२७।पापैः कीकटे॥
२८। गुरुशुक्राभ्यां ज्ञानपुर्वकम्॥
२९। अन्यैरन्यथा॥
३०। लेयजनकयोर्मधये शनिराहुकेतुभिः पित्रर्न संस्कर्ता॥
३१। लेयादि पुवर्धि॥
३२। जनकाद्यपरार्द्ये॥

Author: Sanjay Rath
Sanjay Rath comes from a traditional family of astrologers from Bira Balabhadrapur Sasan village in Puri, which trace their lineage back to Shri Achyuta Das (Acyutananda)