Category: Sūtra

0 507

Adhyāya-III Pada-2

 Sanjay Rath  November 6, 2013  0 Comments on Adhyāya-III Pada-2

atha tṛtīyādhyāye dvitīyaḥ pādaḥ||
1| yajña janeśābhyāṁ svakārakābhyāṁ nidhānam||
2| nidhānaṁ leya lābhayoḥ prāṇī||
3| gurau kendre mandarābhyāṁ dṛṣṭe śanibhogahetau kakṣyāpavādaḥ||
4| ripuraugaścandre||
5| svabhāvage naca||
6| roga tuḍgayo rvā||
7| tatra śanau prathamam||
8| rāhau dvitīyam||
9| ketostṛtīyaṁ nidhānam||
10| tattu trikoṇeṣu||
11| care prathamam||
12| sthire madhayamam||
13|dvandve antyam||
14| evam cara sthira sthira dvandva dvandva carābhyām||
15| sva pitṛ candrāḥ||
16| tatra śanau kakṣyā hāsaḥ||
17| ripau ṣaṣṭāmayośca||
18| prathama madhyayamayoranyamayorvā||
19| śubha dṛgyogātra||
20| pitralābheśayorasyaiva yoge vā||
21| aprasaṁga vādāt prāmāṇyaṁ rogayoḥ||
22| prāṇī saura dṛṣṭiyogābhyām||
23| dvārabāhmāyorapavādaḥ||
24| dvāre candradṛgyogātra||
25| kevala śubha sambandho bāhmo

0 444

Adhyāya-III Pada-1

 Sanjay Rath  November 6, 2013

atha tṛtīyādhyāye prathamaḥ pādaḥ||
1| atha rāja-janitābhyāṁ yoge yoge leyānmeṣādhipaḥ|
2| ucca-nīca-svāṁśavatī tādṛśa dṛṣṭiśca śubha- mātṛdṛṣṭe yadi mahārājaḥ||
3| leya lābhayoḥ parakāle||
4| lābha leyābhyāṁ sthānagaḥ||
5| tatra śukra candrayoḥ yānavantaḥ|
6| tatraśaniketubhyāṁ gaja turagādhīśaḥ||
7| śukra kuja ketuṣu svabhāgya dāreṣu sthiteṣu rājānaḥ||
8| pitṛlābha dhāna prāṇyeṣu ca||
9| patnīlābhayoḥ samānaḥ kālaḥ||
10| bhāgya dārayorgrahayuktāḥ samānāḥ sāṁpratam||
11| tatra ucce kara saṁkhyā rājyaṁ ca||
12| pitṛdhārmayorleyalābhayorguraucandre śubha dug maṇḍalāntaḥ||
13| tatra budhā guru dṛgyoge yuvarājo vā||
14| tasminnacce nīce pitṛlābhayoḥ śrīmantaḥ||
15| sva bhāvanāmābhyāṁ śukracandradṛgyogayoḥ||
16| tatra śubha vargeṣu śrīmantaḥ||
17| dāraśulayoścandre gurau||
18| śule candre rigurau dhāneṣu śubheṣu rājānaḥ

0 586

Adhyāya-II Pada-4

 Sanjay Rath  November 5, 2013

atha dvitīyādhyāye caturthaḥ pādaḥ||
1| dvitīyaṁ bhāvabalaṁ cara navāṁśe||
2| daśāśrayo dvāram||
3| tatastā vitathaṁ bāhmām||
4| tayoḥ pāpo bandhāyogādiḥ||
5| svarkṣe’sya tasmin nopajīvasya||
6| bhagraha yogoktaṁ sarvamasmin||
7| pitṛlābhaprāṇīto’yam||
8| prathame prāk pratyaktvam||
9| dvitīye ravitaḥ||
10| pṛthak krameṇa tṛtīye catuṣtayādiḥ||
11| sva kendrādyāḥ svāmino navāṁśānām||
12| pitṛ catuṣṭaya vaiṣamya balāśrayasthitaḥ||
13| satallābhayorāvartate||
14| svāmibalaphalāni prāgvat||
15| sthulādarśa vaiṣamyāśrāyo maṇḍukastrikuṭaḥ||
16| niryāṇalābhādi śuladaśkale||
17| puruṣe samāḥ samānyataḥ||
18| siddhā uḍudāye||
19| jagattasthuṣorardhā yogārdho ||
20| sthulādarśa vaiṣamyāśrayametat||
21| kujādi strkuṭa padakrameṇa dṛgdaśā||
22| mātṛ–dhārmayoḥ sāmānyaṁ viparītamojakuṭayoḥ||
23| yathā sāmānyaṁ yugme||
24| pitṛ mātṛ dhana prāṇyādistrkoṇe||
25

0 406

Adhyāya-II Pada-3

 Sanjay Rath  November 5, 2013

atha dvitīyādhyāye tṛtīyaḥ pādaḥ||
1|viṣame tadādirnavāṁśaḥ||
2| same ādarśādiḥ||
3| śaśinandapāvakāḥ kramādabdāḥ sthiradaśāyām||
4| bramhādi reṣā||
5| atha prāṇaḥ||
6| kārakayogaḥ prathamobhānām||
7| sāmye bhuyasā||
8| tatastuḍ gādiḥ||
9| nisargatastataḥ||
10| tadabhāve svāminaḥ ityaṁbhāvaḥ||
11| āgrāyato’tra viśesāt|
12| prātiveśikaḥ puruṣe ||
13| iti prathamḥ||
14| svāmi gurujñadṛgyogo dvitīyaḥ||
15| svāminastṛtīyaḥ||
16|svātsvāminaḥ kaṇṭakādiṣdapāradaurbalyam||
17| caturthataḥ puruṣe||
18| pitṛ lābha pratham prāṇyādi śuladaśā niyaṇi||
19| pitṛ–lābha–putraḥ prāṇyādiḥ pituḥ||
20| ādarśadirmatuḥ||
21| karmadibhratiḥ||
22| mātradirbhaginīputryoḥ||
23| vyayādirjyeṣṭhasya||
24| pitavata pitṛvarge||
25| mātṛvat mātṛvarge||
26| brahmādiḥ puruṣo samā nāthāntāḥ||
27| sthāna vyatikaraḥ||
29| paṁvhame padakramāt prāk-pratyaktvaṁ caradaśāyām||
30| atra śubhaḥ ketuḥ

0 409

Adhyāya-II Pada-2

 Sanjay Rath  November 5, 2013

atha dvitīyādhyāye dvitīyaḥ pādaḥ||
1| ravikrayoḥ prāṇijanakaḥ||
2| candrārayorjananī||
3| aprāṇyapi pāpādṛṣṭaḥ||
4| praṇini śubhadṛṣte tacchule nidhānaṁ mātātriḥ||
5| tadbhāveśe spaṣtabale||
6| tacchula ityanye ||
7| āyuṣi cānyat||
8| arkajñayoge tadāśraye kriye lagna meṣadaśāyāṁ piturityeṁke||
9| vyarka pāpa mātra dṛṣṭayoḥ pitroḥ prāg dvādaśābdāt||
10| guru śule kalatrasya||
11| tattacchule teṣām||
12| karmaṇi pāpayutadṛṣṭaṁ maraṇ||
13| śubhaṁ śubhadṛṣtiyute||
14| miśre miśram||
15| ādityena rājamulāt||
16| candreṇa yakṣmaṇaḥ||
17| kujena vraṇaśastragnidāhādyaiḥ||
18| śaninā vātarogāt||
19| mandamāndibhyāṁ viṣasarpajalodbandhānādibhiḥ||
20| ketunā viṣucī jalarogādyaiḥ||
21| candramāndibhyām puga madānna kabalādibhiḥ kṣaṇikam||
22| guruṇā śophā’ruci vamanādyaiḥ||
23| śukreṇa mehāt||
24| miśre misrāt||
25| candradṛgyogākiścayena

0 392

Adhyāya-II Pada-1

 Sanjay Rath  November 5, 2013

atha dvitīyādhyāye prathamaḥ pādaḥ||
1| āyuḥ pitṛ dineśābhyām||
2| prathamayoruttarayorvā dīrgham||
3prathamadvitīyayorantayorvā madhayam

0 401

Adhyāya-I Pada-4

 Sanjay Rath  November 5, 2013

atha prathamādhyāye caturthaḥ pādaḥ||
upapadaṁ padaṁ pitranucarāt||1||
tatrapāpasya pāpayoge pravrajyā dāranāśo vā|| 2||
nātra raviḥ pāpaḥ|| 3||
śubha dṛgyogātra|| 4||
nīce dāranāśaḥ|| 5||
ucce bahudāraṇaḥ|| 6||
yugma ca|| 7||
tatra svāmiyukte svarkṣe vā taddhetāvuttarāyuṣi nirdāraḥ|| 8||
ucce tasmikumakulād dāralābhaḥ|| 9||
nīce viparyayaḥ|| 10||
śubhasaṁbandhāt sundarī || 11||
rāhuśanibhyāmapavādāt tyāgo nāśo vā || 12||
śukraketubhyāṁ raktapradaraḥ|| 13||
asthistravo budhākatubhyām|| 14||
śaniravirāhubhirasthijvaraḥ|| 15||
budhāketubhyāṁ sthaulyam|| 16||
budhākṣetre mandārābhyāṁ nāsikārogaḥ|| 17||
kujakṣetre ca|| 18||
guruśanibhyāṁ karṇarogo narahakā ca || 19||
gururāhubhyāṁ dantarogaḥ|| 20||
śanirāhubhyāṁ kanyatulayoḥ paḍgurvārogo vā|| 21||
śubha dṛgyogātra || 22||
saptamāṁśa grahebhyaścaivam|| 23||
budhāśaniśukreṣanapatyaḥ|| 24||
putreṣu ravirāhugurubhirbahuputraḥ|| 25

0 487

Adhyāya-I Pada-3

 Sanjay Rath  November 5, 2013

atha prathamādhyāye tṛtīyaḥ pādaḥ
atha padam||1||
vyaye sagrahe graha dṛṣṭe vā śrīmantaḥ|| 2||
śubhairnyāyāllābhaḥ|| 3||
pāpairamārgeṇa|| 4||
uccādibhiviśeṣāt|| 5||
nīce graha dṛgyogāda vyayādhikyam|| 6||
ravirāhuśukrairnṛpāt|| 7||
candradṛṣṭau niścyena|| 8||
budhena jñātibhyo vivādādvā|| 9||
guruṇā karamulāt|| 10||
kujaśanibhyāṁ bhrātṛmukhāt|| 11||
etairvyayaḥ evaṁ lābhaḥ|| 12||
lābhe rāhuketubhyāmudararogaḥ|| 13||
tatra ketunā jhaṭitijyāni liḍgāni|| 14||
candraguruśukreṣu–śrīmantaḥ|| 15||
uccena vā|| 16||
svāṁśavadanyatprāyeṇa|| 17||
lābhapade kendra trikoṇe vā śrīmantaḥ|| 18||
anayathā duḥsthe|| 19||
kendra trikoṇopacayeṣu maitrī|| 20||
ripurogacintāsu vairam|| 21||
patnīlābhayordiṣṭyā nirābhāsārgalayā|| 22||
śubhārgale dhānasamṛddhiḥ|| 23||
janmakālaghaṭikāsvekadṛsṭāsu rājānaḥ|| 24||
patnī lābhayośca rāśyaṁśaka dṛkkāṇairvā|| 25||
taiṣvekasmin nyune nyunam|| 26||
evamaṁśato dṛkkāṇataśca|| 27||
śukracandrayormitho dṛṣṭayoḥ siṁhasthayorvā yānavantaḥ

0 471

Adhyāya-I Pada-2

 Sanjay Rath  November 5, 2013

atha prathamādhyāye dvitīyaḥ pādaḥ||
atha svāṁśo grahāṇām||1||
paṁca muṣika mārjārāḥ|| 2||
tatra catuṣpādaḥ|| 3||
mṛtyau kaṇḍuḥ sthaulyaṁ ca || 4||
dure jala kuṣṭhādiḥ|| 5||
śeṣāḥ śvāpadāni|| 6||
mṛtyuvajjāyāgni kaṇaśca || 7||
lābhe vāṇijyam|| 8||
atra jalasṛrīsapāḥ stanyahāniḥśca|| 9||
same vāhanāduccācca kamāt patanam|| 10||
jalacara khecara kheṭa kaṇḍu duṣṭagranthayaśca riphe || 11||
taṭākādayo dharme || 12||
ucce dharma nityatā kaivalyaṁ ca || 13||
tatra ravau rājakāryaparaḥ|| 14||
purṇenduśukrayo bhogī vidyājīvī ca|| 15||
dhāturvādī kauntāyudho vahminajīvīca bhaume || 16||
vaṇijastantuvayāḥ śilpino vyavahāravidaśca saumye|| 17||
karma jñāna niṣṭhā vedavidaśca jīve|| 18||
rājakīyāḥ kāminaḥ śatendriyāśca śukre || 19||
prasiddha karmājīvaḥ śanau

0 525

Adhyāya-I Pada-1

 Sanjay Rath  November 5, 2013

jaimini maharṣikṛtaṁ upadeśa sutra
prathamādhayāye prathamaḥ pādaḥ
upadeśa vyākhyāsyāmaḥ||1||
abhipaśyanti ṛkṣāṇi pārśvabhe ca ||2||
tatriṣṭhāśca tadvat|| 3||
dāra bhāgya śulasyārgalā nidhayātuḥ|| 4||
kāmasthā bhuyasā pāpānām || 5||
ripha nīca kāmasthā virodhinaḥ|| 6||
na nyunā vibalāśca || 7||
prāgvat nnkoṇe|| 8||
viparītaṁ ketoḥ || 9||
ātmādhikaḥ kalādibhirnabhogaḥ saptānāmaṣṭamānyaṁ vā|| 10||
sa īṣṭe bandhāmokṣayoḥ|| 11||
tasyānusaraṇādamātyaḥ||12||
tasya bhrātā|| 13||
tasya mātā || 14||
tasya pitā|| 15||
tasya putraḥ|| 16||
tasya jñātiḥ|| 17||
tasya dārāśca|| 18||
mātra saha punnmeke|| 19||
bhāginyārataḥ śyālaḥ kanīyān jananī ceti || 20||
mātulādayo bandhāvo mātṛsajātiyā ityurataḥ || 21||
pitamahau pati putraviti gurumukhādeva jānīyāt|| 22||
patnī pitarau śvasurau mātāmahā