Author: Sanjay Rath

Sanjay Rath comes from a traditional family of astrologers from Bira Balabhadrapur Sasan village in Puri, which trace their lineage back to Shri Achyuta Das (Acyutananda)
0 1

JSP Overview

 Sanjay Rath  July 20, 2016

The Jaimini Scholar Program (JSP) is perhaps, the greatest and most detailed jyotiṣa study available on this planet. It is no mean feat to study this in depth and finally get certified after facing the viva-voce. This program was conceptualised and taught in the traditional manner by Pt. Sanjay Rath at Almora and Bhimtal, Himalayas. Perhaps someday in the future, a proper documentation of the program shall be made and till such time, we do not wish to hold back on the aspirants who wish to learn this great knowledge from the paraṁparā.
Pt.

0 1

The Tradition

 Sanjay Rath  July 20, 2016

By Andrew Foss
Parashara can be looked on as the head of the lineage of Jyotish teaching as the oldest text that we have is his. However the tradition is that this knowledge was taught by the creator Brahma to his son Narada who taught it to Rishi Saunaka who taught Maharishi Parashara. Parashara’s son and disciple was Veda Vyasa. Maharishi Jaimini was the disciple of Veda Vyasa, thus Jaimini’s guru’s guru was Parashara. By titling his work the ‘Upadesha’ sutras, he clearly indicates that they are explanatory of the teachings received from his guru, and so from Parashara.

0 627

Sarbani Rath

 Sanjay Rath  April 5, 2016

Background
15B Gangaram Hospital Road, New Delhi, India 110060
+91-11-42430122, +91-9810449850
Sarbani.Rath@devaguru.com
Twitter Updates
WebPages
FB Sarbani Rath
Born on the Thirtieth day of June 1962 in Calcutta, India at seventeen minutes past midnight, to very pious parents Ashoke Kumar Sarkar and Aloka, who were the third generation in the Sarkar family directly associating with the Ramakrishna order. Sarbani had the good fortune of associating with the saṅnyāsins of the Śrī Sāradā Math from birth.

0 3144

B. Lakshmi Ramesh

 Sanjay Rath  March 18, 2016  0 Comments on B. Lakshmi Ramesh

B. Lakshmi Ramesh
b_lakshmi_ramesh@…
Personal Blog
JSP India
‘Sri Srinivasa’, 18-1-10/13, Ramachandra Nagar, K.T. road, Tirupati, AP 517507, India
(91)0877-2234897, +91-9059610929
fb/BLakshmiRamesh1
@BLakshmiRamesh

Background
Smt. B. Lakshmi Ramesh’s pious parents undertook a Pan-India pilgrimage culminating in Badrinath in 1959, praying for the birth of a devout child. Through the grace of Devi Bala Tripurasundari & Bhagavan Sri Satya Sai Baba, Smt. B.

0 381

Pt. Sanjay Rath

 Sanjay Rath  February 20, 2016

Sanjay Rath
BE.MechEngg, Jyotiṣa Guru, Jaimini Scholar

sanjayrath@gmail.com

Personal Website

DBC Education/

New Delhi, India

+91 9818593935

fb/SanjayRath

Sanjay Rath belongs to a traditional family of astrologers from Bira Balabhadrapur Sasan village of Puri, Orissa, which trace their lineage back to Shri Achyuta Das (Sri Achyutananda). Sanjay studied under his uncle, late Pandit Kasinath Rath. His grandfather, the late Pandit Jagannath Rath, was the Jyotish Ratna of Orissa and authored many books on Jyotish.

0 416

Tithi Pravesha

 Sanjay Rath  November 8, 2013

http://www.youtube.com/playlist?list=PLQLaAblv_fskLxv98YODiTwmWjrIvkbJ1

The Tajika System of annual horoscopy employs a chart cast for every year of life based on the solar return (i.e. sun’s return to its natal sidereal position). Many scholars of history and Vedic Studies have held a view that this system is primarily not ‘Vedic Astrology’ and might be a borrowed feature from Yavana or Tajika, who interacted with Indian scholars. Notwithstanding the peculiar yoga’s like Iṭṭhasāla, Īhasarpa etc., nor divisional charts like Aṣṭāṁśa (D-8) etc., which are not a part of Parāśara’s available teachings, outstanding scholars like Nīlakaṇṭha and Dr.

0 490

Adhyāya-III Pada-2

 Sanjay Rath  November 6, 2013  0 Comments on Adhyāya-III Pada-2

atha tṛtīyādhyāye dvitīyaḥ pādaḥ||
1| yajña janeśābhyāṁ svakārakābhyāṁ nidhānam||
2| nidhānaṁ leya lābhayoḥ prāṇī||
3| gurau kendre mandarābhyāṁ dṛṣṭe śanibhogahetau kakṣyāpavādaḥ||
4| ripuraugaścandre||
5| svabhāvage naca||
6| roga tuḍgayo rvā||
7| tatra śanau prathamam||
8| rāhau dvitīyam||
9| ketostṛtīyaṁ nidhānam||
10| tattu trikoṇeṣu||
11| care prathamam||
12| sthire madhayamam||
13|dvandve antyam||
14| evam cara sthira sthira dvandva dvandva carābhyām||
15| sva pitṛ candrāḥ||
16| tatra śanau kakṣyā hāsaḥ||
17| ripau ṣaṣṭāmayośca||
18| prathama madhyayamayoranyamayorvā||
19| śubha dṛgyogātra||
20| pitralābheśayorasyaiva yoge vā||
21| aprasaṁga vādāt prāmāṇyaṁ rogayoḥ||
22| prāṇī saura dṛṣṭiyogābhyām||
23| dvārabāhmāyorapavādaḥ||
24| dvāre candradṛgyogātra||
25| kevala śubha sambandho bāhmo

0 432

Adhyāya-III Pada-1

 Sanjay Rath  November 6, 2013

atha tṛtīyādhyāye prathamaḥ pādaḥ||
1| atha rāja-janitābhyāṁ yoge yoge leyānmeṣādhipaḥ|
2| ucca-nīca-svāṁśavatī tādṛśa dṛṣṭiśca śubha- mātṛdṛṣṭe yadi mahārājaḥ||
3| leya lābhayoḥ parakāle||
4| lābha leyābhyāṁ sthānagaḥ||
5| tatra śukra candrayoḥ yānavantaḥ|
6| tatraśaniketubhyāṁ gaja turagādhīśaḥ||
7| śukra kuja ketuṣu svabhāgya dāreṣu sthiteṣu rājānaḥ||
8| pitṛlābha dhāna prāṇyeṣu ca||
9| patnīlābhayoḥ samānaḥ kālaḥ||
10| bhāgya dārayorgrahayuktāḥ samānāḥ sāṁpratam||
11| tatra ucce kara saṁkhyā rājyaṁ ca||
12| pitṛdhārmayorleyalābhayorguraucandre śubha dug maṇḍalāntaḥ||
13| tatra budhā guru dṛgyoge yuvarājo vā||
14| tasminnacce nīce pitṛlābhayoḥ śrīmantaḥ||
15| sva bhāvanāmābhyāṁ śukracandradṛgyogayoḥ||
16| tatra śubha vargeṣu śrīmantaḥ||
17| dāraśulayoścandre gurau||
18| śule candre rigurau dhāneṣu śubheṣu rājānaḥ

0 0

Getting Started

 Sanjay Rath  November 6, 2013

Namaste, this is your WebMaster

By now all sixteen of you should be registered and able to access all content in this website. Its built on WordPress and has some security functions that normally prevents people from joining easily. Of course some wil join from the backend but cannot access files unless they are registered Jaimini Scholar Program students.

I believe that you need to have studied the original classes of the JSP for the purpose of certification. Check details with your Guru’s by writing at the forum.

0 571

Adhyāya-II Pada-4

 Sanjay Rath  November 5, 2013

atha dvitīyādhyāye caturthaḥ pādaḥ||
1| dvitīyaṁ bhāvabalaṁ cara navāṁśe||
2| daśāśrayo dvāram||
3| tatastā vitathaṁ bāhmām||
4| tayoḥ pāpo bandhāyogādiḥ||
5| svarkṣe’sya tasmin nopajīvasya||
6| bhagraha yogoktaṁ sarvamasmin||
7| pitṛlābhaprāṇīto’yam||
8| prathame prāk pratyaktvam||
9| dvitīye ravitaḥ||
10| pṛthak krameṇa tṛtīye catuṣtayādiḥ||
11| sva kendrādyāḥ svāmino navāṁśānām||
12| pitṛ catuṣṭaya vaiṣamya balāśrayasthitaḥ||
13| satallābhayorāvartate||
14| svāmibalaphalāni prāgvat||
15| sthulādarśa vaiṣamyāśrāyo maṇḍukastrikuṭaḥ||
16| niryāṇalābhādi śuladaśkale||
17| puruṣe samāḥ samānyataḥ||
18| siddhā uḍudāye||
19| jagattasthuṣorardhā yogārdho ||
20| sthulādarśa vaiṣamyāśrayametat||
21| kujādi strkuṭa padakrameṇa dṛgdaśā||
22| mātṛ–dhārmayoḥ sāmānyaṁ viparītamojakuṭayoḥ||
23| yathā sāmānyaṁ yugme||
24| pitṛ mātṛ dhana prāṇyādistrkoṇe||
25