Author: Sanjay Rath
Adhyāya-I Pada-3
atha prathamādhyāye tṛtīyaḥ pādaḥ
atha padam||1||
vyaye sagrahe graha dṛṣṭe vā śrīmantaḥ|| 2||
śubhairnyāyāllābhaḥ|| 3||
pāpairamārgeṇa|| 4||
uccādibhiviśeṣāt|| 5||
nīce graha dṛgyogāda vyayādhikyam|| 6||
ravirāhuśukrairnṛpāt|| 7||
candradṛṣṭau niścyena|| 8||
budhena jñātibhyo vivādādvā|| 9||
guruṇā karamulāt|| 10||
kujaśanibhyāṁ bhrātṛmukhāt|| 11||
etairvyayaḥ evaṁ lābhaḥ|| 12||
lābhe rāhuketubhyāmudararogaḥ|| 13||
tatra ketunā jhaṭitijyāni liḍgāni|| 14||
candraguruśukreṣu–śrīmantaḥ|| 15||
uccena vā|| 16||
svāṁśavadanyatprāyeṇa|| 17||
lābhapade kendra trikoṇe vā śrīmantaḥ|| 18||
anayathā duḥsthe|| 19||
kendra trikoṇopacayeṣu maitrī|| 20||
ripurogacintāsu vairam|| 21||
patnīlābhayordiṣṭyā nirābhāsārgalayā|| 22||
śubhārgale dhānasamṛddhiḥ|| 23||
janmakālaghaṭikāsvekadṛsṭāsu rājānaḥ|| 24||
patnī lābhayośca rāśyaṁśaka dṛkkāṇairvā|| 25||
taiṣvekasmin nyune nyunam|| 26||
evamaṁśato dṛkkāṇataśca|| 27||
śukracandrayormitho dṛṣṭayoḥ siṁhasthayorvā yānavantaḥ
Adhyāya-I Pada-2
atha prathamādhyāye dvitīyaḥ pādaḥ||
atha svāṁśo grahāṇām||1||
paṁca muṣika mārjārāḥ|| 2||
tatra catuṣpādaḥ|| 3||
mṛtyau kaṇḍuḥ sthaulyaṁ ca || 4||
dure jala kuṣṭhādiḥ|| 5||
śeṣāḥ śvāpadāni|| 6||
mṛtyuvajjāyāgni kaṇaśca || 7||
lābhe vāṇijyam|| 8||
atra jalasṛrīsapāḥ stanyahāniḥśca|| 9||
same vāhanāduccācca kamāt patanam|| 10||
jalacara khecara kheṭa kaṇḍu duṣṭagranthayaśca riphe || 11||
taṭākādayo dharme || 12||
ucce dharma nityatā kaivalyaṁ ca || 13||
tatra ravau rājakāryaparaḥ|| 14||
purṇenduśukrayo bhogī vidyājīvī ca|| 15||
dhāturvādī kauntāyudho vahminajīvīca bhaume || 16||
vaṇijastantuvayāḥ śilpino vyavahāravidaśca saumye|| 17||
karma jñāna niṣṭhā vedavidaśca jīve|| 18||
rājakīyāḥ kāminaḥ śatendriyāśca śukre || 19||
prasiddha karmājīvaḥ śanau
Adhyāya-I Pada-1
jaimini maharṣikṛtaṁ upadeśa sutra
prathamādhayāye prathamaḥ pādaḥ
upadeśa vyākhyāsyāmaḥ||1||
abhipaśyanti ṛkṣāṇi pārśvabhe ca ||2||
tatriṣṭhāśca tadvat|| 3||
dāra bhāgya śulasyārgalā nidhayātuḥ|| 4||
kāmasthā bhuyasā pāpānām || 5||
ripha nīca kāmasthā virodhinaḥ|| 6||
na nyunā vibalāśca || 7||
prāgvat nnkoṇe|| 8||
viparītaṁ ketoḥ || 9||
ātmādhikaḥ kalādibhirnabhogaḥ saptānāmaṣṭamānyaṁ vā|| 10||
sa īṣṭe bandhāmokṣayoḥ|| 11||
tasyānusaraṇādamātyaḥ||12||
tasya bhrātā|| 13||
tasya mātā || 14||
tasya pitā|| 15||
tasya putraḥ|| 16||
tasya jñātiḥ|| 17||
tasya dārāśca|| 18||
mātra saha punnmeke|| 19||
bhāginyārataḥ śyālaḥ kanīyān jananī ceti || 20||
mātulādayo bandhāvo mātṛsajātiyā ityurataḥ || 21||
pitamahau pati putraviti gurumukhādeva jānīyāt|| 22||
patnī pitarau śvasurau mātāmahā
JSP Himalaya Batch-2
In 2012, the Second Himalaya group of the Jaimini Scholar Programme commenced. This session will end in 2016. 16 students are enrolled in this batch. The contact classes are being held in the Himalayas, at Bhim Tal, India. The Course Co-ordinator is Sarbani Rath. The Jaimini Scholars teaching this course are Sarbani Rath, B.
Jaimini Scholar Program
By Steve Hubball
The Jaimini Scholar Program seeks to continue the esteemed Jyotish lineage of Pandit Sanjay Rath and Atri Gotra, and reveal the true teachings and spiritual wisdom of Maharishi Parashara and Maharishi Jaimini.
Maharsi Jaimini
Parāśara says, “Know that Kṛṣṇa Dvipāyana Veda Vyāsa is none other than Nārāyaṇa himself. “ In each Manvantar, Viṣṇu took the form of Vyāsa in order to segregate the Vedas for the welfare of the world. The form Viṣṇu takes in order to divide the Vedas is known as Veda Vyāsa. Viṣṇu did this in each Dvāpara Yuga, and therefore appeared 28 times to classify the Vedas, which would merge into an unidentifiable whole after each pralaya. In each of his Vyāsa incarnations, Viṣṇu had different names such as Swayambhu Manu, Uśamā.