Recent Posts

0 0

Adhyaya III Pada-4

 Sanjay Rath  November 8, 2023

ॐ गुरवे नमः अथ तृतीयाध्याये चतुर्थः पादः॥ om gurave namaḥ atha tṛtīyādhyāye caturthaḥ pādaḥ|| पुनः पदं पदे॥ ३।४।१। punaḥ padaṁ…

0 1

Adhyaya III Pada-3

 Sanjay Rath  November 8, 2023  0 Comments on Adhyaya III Pada-3

ॐ गुरवे नमः अथ तृतीयाध्याये तृतीयः पादः॥ om gurave namaḥ atha tṛtīyādhyāye tṛtīyaḥ pādaḥ|| लेय लाभयोः पदम्॥ ३।३।१। leya lābhayoḥ…

0 0

Adhyaya III Pada-2

 Sanjay Rath  November 8, 2023  0 Comments on Adhyaya III Pada-2

ॐ गुरवे नमः om gurave namaḥ अथ तृतीयाध्याये द्वितीयः पादः॥ atha tṛtīyādhyāye dvitīyaḥ pādaḥ|| यज्ञ जनेशाभ्यां स्वकारकाभ्यां निधानम्॥ ३।२।१। yajña…

0 1

Adhyaya III Pada-1

 Sanjay Rath  November 8, 2023

अथ तृतीयाध्याये प्रथमः पादः॥ atha tṛtīyādhyāye prathamaḥ pādaḥ|| अथ राज-जनिताभ्यां योगे लेयान्मेषाधिपः॥ ३।१।१। atha rāja-janitābhyāṁ yoge leyānmeṣādhipaḥ|| 3|1|1| उच्च-नीच-स्वांशवती तादृश…

2 7

Understanding Venus

 Sanjay Rath  April 25, 2020

Śukra is Venus 1. Venus is second planet from Sun and closest to earth – responsible for transporting souls to…

4 10

Rajayoga-1

 Sanjay Rath  April 15, 2020

आत्मकारकपुत्राभ्यां योगमेकं प्रकल्पयेत्‌। तनुपञ्चमनाथाभ्यां तथैव द्विजसत्तम॥ ४॥ ātmakārakaputrābhyāṁ yogamekaṁ prakalpayet | tanupañcamanāthābhyāṁ tathaiva dvijasattama || 4|| Parashara states that a…

2 6

Trikona Dasha #2

 Sanjay Rath  April 12, 2020

This is a rāśi dasa and like all rasi dasha, the Sun is the overlord and Aditya are the governors….

3 8

Matsya

 Sanjay Rath  October 31, 2019

The word मत्स्य matsyā has various meanings – Derived from matsa and maccha it means ‘fish’ Personified as a king…

3 4

Mahā

 Sanjay Rath  October 30, 2019

The word mahā is used in compound for mahat and independently as is mahām or mahāntam. In this case it…

4 4

Sahase-balāya

 Sanjay Rath  October 29, 2019

Sahase सहस (sahasa) means having laughter, laughing or smiling. It is derived from स (sa) m. with and हस (hasa)…