Adhyāya-III Pada-2

atha tṛtīyādhyāye dvitīyaḥ pādaḥ||
1| yajña janeśābhyāṁ svakārakābhyāṁ nidhānam||
2| nidhānaṁ leya lābhayoḥ prāṇī||
3| gurau kendre mandarābhyāṁ dṛṣṭe śanibhogahetau kakṣyāpavādaḥ||
4| ripuraugaścandre||
5| svabhāvage naca||
6| roga tuḍgayo rvā||
7| tatra śanau prathamam||
8| rāhau dvitīyam||
9| ketostṛtīyaṁ nidhānam||
10| tattu trikoṇeṣu||
11| care prathamam||
12| sthire madhayamam||
13|dvandve antyam||
14| evam cara sthira sthira dvandva dvandva carābhyām||
15| sva pitṛ candrāḥ||
16| tatra śanau kakṣyā hāsaḥ||
17| ripau ṣaṣṭāmayośca||
18| prathama madhyayamayoranyamayorvā||
19| śubha dṛgyogātra||
20| pitralābheśayorasyaiva yoge vā||
21| aprasaṁga vādāt prāmāṇyaṁ rogayoḥ||
22| prāṇī saura dṛṣṭiyogābhyām||
23| dvārabāhmāyorapavādaḥ||
24| dvāre candradṛgyogātra||
25| kevala śubha sambandho bāhmo ca ||
26| leye rogakrurāśraye api||
27| rogarkṣa trikoṇa daśābde||
28| roganavāṁśadaśābhyāṁ nidhānam||
29| tatratrapi śani yoge ||
30| miśre śubha yogātra||
31| lagnendvorbhāve svalābhayorbhāvayoḥ krure rudrāśraye’pi||
32| navāpavādāni||
33| inaśukrāyāṁ rogayoḥ prāmāṇyaṁ nidhānamṛ||
34| maheśvara brahmāyorādyantayoḥ||
35| cara navāṁśa daśāyā nidhānam||
36| cittanāthābhyāmaṁ ripu roga citta karmāṇi||
37| kraragraheṣu sadyoriṣṭama||
38| śani rāhu candra yoga sadyoriṣṭam||
39| koṇāśrayeṣu sadyoriṣṭam||
40| sarvamevaṁ pāpa graheṣu ca||
41| kevala ripu roga citta nāthaiḥ||
42| tatrapi cittanāthāpahāraḥ||

अथ तृतीयाध्याये द्वितीयः पादः॥
१। यज्ञ जनेशाभ्यां स्वकारकाभ्यां निधानम्॥
२। निधानं लेय लाभयोः प्राणी॥
३। गुरौ केन्द्रे मन्दराभ्यां दृष्टे शनिभोगहेतौ कक्ष्यापवादः॥
४। रिपुरौगश्चन्द्रे॥
५। स्वभावगे नच॥
६। रोग तुड्गयो र्वा॥
७। तत्र शनौ प्रथमम्॥
८। राहौ द्वितीयम्॥
९। केतोस्तृतीयं निधानम्॥
१०। तत्तु त्रिकोणेषु॥
११। चरे प्रथमम्॥
१२। स्थिरे मधयमम्॥
१३।द्वन्द्वे अन्त्यम्॥
१४। एवम् चर स्थिर स्थिर द्वन्द्व द्वन्द्व चराभ्याम्॥
१५। स्व पितृ चन्द्राः॥
१६। तत्र शनौ कक्ष्या हासः॥
१७। रिपौ षष्टामयोश्च॥
१८। प्रथम मध्ययमयोरन्यमयोर्वा॥
१९। शुभ दृग्योगात्र॥
२०। पित्रलाभेशयोरस्यैव योगे वा॥
२१। अप्रसंग वादात् प्रामाण्यं रोगयोः॥
२२। प्राणी सौर दृष्टियोगाभ्याम्॥
२३। द्वारबाह्मायोरपवादः॥
२४। द्वारे चन्द्रदृग्योगात्र॥
२५। केवल शुभ सम्बन्धो बाह्मो च॥
२६। लेये रोगक्रुराश्रये अपि॥
२७। रोगर्क्ष त्रिकोण दशाब्दे॥
२८। रोगनवांशदशाभ्यां निधानम्॥
२९। तत्रत्रपि शनि योगे॥
३०। मिश्रे शुभ योगात्र॥
३१। लग्नेन्द्वोर्भावे स्वलाभयोर्भावयोः क्रुरे रुद्राश्रयेऽपि॥
३२। नवापवादानि॥
३३। इनशुक्रायां रोगयोः प्रामाण्यं निधानमृ॥
३४। महेश्वर ब्रह्मायोराद्यन्तयोः॥
३५। चर नवांश दशाया निधानम्॥
३६। चित्तनाथाभ्यामं रिपु रोग चित्त कर्माणि॥
३७। क्ररग्रहेषु सद्योरिष्टम॥
३८। शनि राहु चन्द्र योग सद्योरिष्टम्॥
३९। कोणाश्रयेषु सद्योरिष्टम्॥
४०। सर्वमेवं पाप ग्रहेषु च॥
४१। केवल रिपु रोग चित्त नाथैः॥
४२। तत्रपि चित्तनाथापहारः॥

Author: Sanjay Rath
Sanjay Rath comes from a traditional family of astrologers from Bira Balabhadrapur Sasan village in Puri, which trace their lineage back to Shri Achyuta Das (Acyutananda)

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.