Adhyāya-II Pada-4

atha dvitīyādhyāye caturthaḥ pādaḥ||
1| dvitīyaṁ bhāvabalaṁ cara navāṁśe||
2| daśāśrayo dvāram||
3| tatastā vitathaṁ bāhmām||
4| tayoḥ pāpo bandhāyogādiḥ||
5| svarkṣe’sya tasmin nopajīvasya||
6| bhagraha yogoktaṁ sarvamasmin||
7| pitṛlābhaprāṇīto’yam||
8| prathame prāk pratyaktvam||
9| dvitīye ravitaḥ||
10| pṛthak krameṇa tṛtīye catuṣtayādiḥ||
11| sva kendrādyāḥ svāmino navāṁśānām||
12| pitṛ catuṣṭaya vaiṣamya balāśrayasthitaḥ||
13| satallābhayorāvartate||
14| svāmibalaphalāni prāgvat||
15| sthulādarśa vaiṣamyāśrāyo maṇḍukastrikuṭaḥ||
16| niryāṇalābhādi śuladaśkale||
17| puruṣe samāḥ samānyataḥ||
18| siddhā uḍudāye||
19| jagattasthuṣorardhā yogārdho ||
20| sthulādarśa vaiṣamyāśrayametat||
21| kujādi strkuṭa padakrameṇa dṛgdaśā||
22| mātṛ–dhārmayoḥ sāmānyaṁ viparītamojakuṭayoḥ||
23| yathā sāmānyaṁ yugme||
24| pitṛ mātṛ dhana prāṇyādistrkoṇe||
25| tatra dvārabāhmābhyāṁ tadvat||
26| ghāsa– gairikāt–patnī–karāt– kārakaiḥ phalādeśaḥ||
27| tārārkāṁśe mandādyo daśeśaḥ||
28| tasmitrucce nīce vā śrīmantaḥ||
29| svamitrabhe kiṁcit||
30| durgato aparathā||
31| sva vaiṣamye yathāsvaṁ krama vyutkramau||
32| sāmye viparītam||
33| śanau cetyeke||
34| antarbhuktyamśayoretat||
35| śubhā daśā śubhayute dhāmni ucce vā||
36| anyathā anyathā||
37| siddhamanyat||

अथ द्वितीयाध्याये चतुर्थः पादः॥
१। द्वितीयं भावबलं चर नवांशे॥
२। दशाश्रयो द्वारम्॥
३। ततस्ता वितथं बाह्माम्॥
४। तयोः पापो बन्धायोगादिः॥
५। स्वर्क्षेऽस्य तस्मिन् नोपजीवस्य॥
६। भग्रह योगोक्तं सर्वमस्मिन्॥
७। पितृलाभप्राणीतोऽयम्॥
८। प्रथमे प्राक् प्रत्यक्त्वम्॥
९। द्वितीये रवितः॥
१०। पृथक् क्रमेण तृतीये चतुष्तयादिः॥
११। स्व केन्द्राद्याः स्वामिनो नवांशानाम्॥
१२। पितृ चतुष्टय वैषम्य बलाश्रयस्थितः॥
१३। सतल्लाभयोरावर्तते॥
१४। स्वामिबलफलानि प्राग्वत्॥
१५। स्थुलादर्श वैषम्याश्रायो मण्डुकस्त्रिकुटः॥
१६। निर्याणलाभादि शुलदश्कले॥
१७। पुरुषे समाः समान्यतः॥
१८। सिद्धा उडुदाये॥
१९। जगत्तस्थुषोरर्धा योगार्धो॥
२०। स्थुलादर्श वैषम्याश्रयमेतत्॥
२१। कुजादि स्त्र्कुट पदक्रमेण दृग्दशा॥
२२। मातृ–धार्मयोः सामान्यं विपरीतमोजकुटयोः॥
२३। यथा सामान्यं युग्मे॥
२४। पितृ मातृ धन प्राण्यादिस्त्र्कोणे॥
२५। तत्र द्वारबाह्माभ्यां तद्वत्॥
२६। घास– गैरिकात्–पत्नी–करात्– कारकैः फलादेशः॥
२७। तारार्कांशे मन्दाद्यो दशेशः॥
२८। तस्मित्रुच्चे नीचे वा श्रीमन्तः॥
२९। स्वमित्रभे किंचित्॥
३०। दुर्गतो अपरथा॥
३१। स्व वैषम्ये यथास्वं क्रम व्युत्क्रमौ॥
३२। साम्ये विपरीतम्॥
३३। शनौ चेत्येके॥
३४। अन्तर्भुक्त्यम्शयोरेतत्॥
३५। शुभा दशा शुभयुते धाम्नि उच्चे वा॥
३६। अन्यथा अन्यथा॥
३७। सिद्धमन्यत्॥

Author: Sanjay Rath
Sanjay Rath comes from a traditional family of astrologers from Bira Balabhadrapur Sasan village in Puri, which trace their lineage back to Shri Achyuta Das (Acyutananda)