Adhyāya-II Pada-3

atha dvitīyādhyāye tṛtīyaḥ pādaḥ||
1|viṣame tadādirnavāṁśaḥ||
2| same ādarśādiḥ||
3| śaśinandapāvakāḥ kramādabdāḥ sthiradaśāyām||
4| bramhādi reṣā||
5| atha prāṇaḥ||
6| kārakayogaḥ prathamobhānām||
7| sāmye bhuyasā||
8| tatastuḍ gādiḥ||
9| nisargatastataḥ||
10| tadabhāve svāminaḥ ityaṁbhāvaḥ||
11| āgrāyato’tra viśesāt|
12| prātiveśikaḥ puruṣe ||
13| iti prathamḥ||
14| svāmi gurujñadṛgyogo dvitīyaḥ||
15| svāminastṛtīyaḥ||
16|svātsvāminaḥ kaṇṭakādiṣdapāradaurbalyam||
17| caturthataḥ puruṣe||
18| pitṛ lābha pratham prāṇyādi śuladaśā niyaṇi||
19| pitṛ–lābha–putraḥ prāṇyādiḥ pituḥ||
20| ādarśadirmatuḥ||
21| karmadibhratiḥ||
22| mātradirbhaginīputryoḥ||
23| vyayādirjyeṣṭhasya||
24| pitavata pitṛvarge||
25| mātṛvat mātṛvarge||
26| brahmādiḥ puruṣo samā nāthāntāḥ||
27| sthāna vyatikaraḥ||
29| paṁvhame padakramāt prāk-pratyaktvaṁ caradaśāyām||
30| atra śubhaḥ ketuḥ||

अथ द्वितीयाध्याये तृतीयः पादः॥
१।विषमे तदादिर्नवांशः॥
२। समे आदर्शादिः॥
३। शशिनन्दपावकाः क्रमादब्दाः स्थिरदशायाम्॥
४। ब्रम्हादि रेषा॥
५। अथ प्राणः॥
६। कारकयोगः प्रथमोभानाम्॥
७। साम्ये भुयसा॥
८। ततस्तुड् गादिः॥
९। निसर्गतस्ततः॥
१०। तदभावे स्वामिनः इत्यंभावः॥
११। आग्रायतोऽत्र विशेसात्।
१२। प्रातिवेशिकः पुरुषे॥
१३। इति प्रथम्ः॥
१४। स्वामि गुरुज्ञदृग्योगो द्वितीयः॥
१५। स्वामिनस्तृतीयः॥
१६।स्वात्स्वामिनः कण्टकादिष्दपारदौर्बल्यम्॥
१७। चतुर्थतः पुरुषे॥
१८। पितृ लाभ प्रथम् प्राण्यादि शुलदशा नियणि॥
१९। पितृ–लाभ–पुत्रः प्राण्यादिः पितुः॥
२०। आदर्शदिर्मतुः॥
२१। कर्मदिभ्रतिः॥
२२। मात्रदिर्भगिनीपुत्र्योः॥
२३। व्ययादिर्ज्येष्ठस्य॥
२४। पितवत पितृवर्गे॥
२५। मातृवत् मातृवर्गे॥
२६। ब्रह्मादिः पुरुषो समा नाथान्ताः॥
२७। स्थान व्यतिकरः॥
२९। पंव्हमे पदक्रमात् प्राक्-प्रत्यक्त्वं चरदशायाम्॥
३०। अत्र शुभः केतुः॥

Author: Sanjay Rath
Sanjay Rath comes from a traditional family of astrologers from Bira Balabhadrapur Sasan village in Puri, which trace their lineage back to Shri Achyuta Das (Acyutananda)