Adhyāya-II Pada-1

atha dvitīyādhyāye prathamaḥ pādaḥ||
1| āyuḥ pitṛ dineśābhyām||
2| prathamayoruttarayorvā dīrgham||
3prathamadvitīyayorantayorvā madhayam||
4ṁadhayayorādyantayorvā hīnam||
5| evaṁ mandacandrābhyām||
6| pitṛkālataśca||
7| saṁvādāt prāmāṇyam||
8| visaṁvāde pitṛkālataḥ||
9| pitṛlābhe candramandābhyām||
10| śanau yogahetau kakṣyāhrāsaḥ||
11| viparītamanye
12| na svarkṣatuḍagage saure||
13| kevala pāpadṛgyogāni ca ||
14| pitṛlābhage gurau kevala śubhadṛgyogāni ca kakṣyāvṛddhiḥ|
15| maline dvāra bāhaye navāmśe nidhānaṁ dvāradvāreśayośca mālinye||
16| śubha dṛgyogātra||
17| rogeśe tuḍge navāṁśavṛddhiḥ||
18| tatrāpi padeśadaśānte padanavāṁśadaśāyāṁ pitṛ dineśa trikono vā ||
19| pitṛ lābha rogeśa prāṇini kaṇṭakādisthe svataścaivaṁ tridhā||
20| yogātsame svasmin viparītam ||
21| rāśitaḥ prāṇaḥ||
22| rogeśayostataḥ eekye yoge vā madhayam||
23| pitṛlābhayoḥ pāpamadhayatve konapāpayoge vā kakṣyāhrāsaḥ||
24| svasmikapyevam||
25| tasmin pāpe nīce atuge aśubhasaṁyukte ca ||
26| anyadanyathā||
27| gurau ca ||
28| purṇenduśukrayorekarāśivṛddhiḥ||
29| śanau viparītam||
30| sthiradaśāyāṁ yathākhaṇḍaṁ nidhānam||
31| tatrarkṣa–viśeṣaḥ|
32| pāpamadhaye pāpakoṇe ripurogayoḥ pāpa vā ||
33| tadīśayoḥ kevala kṣīṇenduśukradṛṣṭau vā ||
34| tatrāpyādyarkṣārinātha dṛśya navabhāgādvā||
35| pitṛlābha bhāveśa prāṇi rudraḥ||
36| aprāṇyapi pāpadṛṣṭaḥ||
37| prāṇini śubhadṛṣṭe rudraśulāntamāyuḥ||
38| tatrāpi śubha yoge ||
39| vyarka pāpayoge na ||
40| mandārendudṛṣṭe śubha yogābhāve pāpayoge api vā śubhadṛṣṭau vā parataḥ||
41| śule cettadanta śule ||
42| rudrāśraye api prāyeṇa||
43| kriye pitari viśeṣeṇa||
44| dvandve rudre tadantaṁ prāyaḥ|||
45| prathamamadhayamottameṣu vā tattadāyuṣām||
46| svabhāveśo maheśvaraḥ||
47| svocce svabhe ripubhāveśa prāṇi||
48|| pātābhyāṁ yoge svasya tayorvā roge tataḥ||
49| prabhabhāva vairiśa prāṇī pitṛlābhapraṇyanucaro viṣamastho brahmā||
50| brahmāṇi śanau pātayorvā tataḥ||
51| bahunāṁ yoge svajātīyaḥ||
52| rāhuyoge viparītam||
53| brahmā svabhāveśo bhāvasthaḥ||
54| vivāde balī ||
55| brahmāṇo yāvanmaheśvararkṣadaśāntamāyuḥ||
56| tatrapi maheśvara bhāveśa trikoṇābde||
57| sva karma citta ripa roga nātha prāṇi mārakaḥ||
58| citta nāthaḥ prāyeṇa ||
59| tadṛkṣadaśāyāṁ nidhānam||
60| tatrāpi kālādripu roga citta nāthāpahāre ||

अथ द्वितीयाध्याये प्रथमः पादः॥
१। आयुः पितृ दिनेशाभ्याम्॥
२। प्रथमयोरुत्तरयोर्वा दीर्घम्॥
३प्रथमद्वितीययोरन्तयोर्वा मधयम्॥
४ंअधययोराद्यन्तयोर्वा हीनम्॥
५। एवं मन्दचन्द्राभ्याम्॥
६। पितृकालतश्च॥
७। संवादात् प्रामाण्यम्॥
८। विसंवादे पितृकालतः॥
९। पितृलाभे चन्द्रमन्दाभ्याम्॥
१०। शनौ योगहेतौ कक्ष्याह्रासः॥
११। विपरीतमन्ये
१२। न स्वर्क्षतुडगगे सौरे॥
१३। केवल पापदृग्योगानि च॥
१४। पितृलाभगे गुरौ केवल शुभदृग्योगानि च कक्ष्यावृद्धिः।
१५। मलिने द्वार बाहये नवाम्शे निधानं द्वारद्वारेशयोश्च मालिन्ये॥
१६। शुभ दृग्योगात्र॥
१७। रोगेशे तुड्गे नवांशवृद्धिः॥
१८। तत्रापि पदेशदशान्ते पदनवांशदशायां पितृ दिनेश त्रिकोनो वा॥
१९। पितृ लाभ रोगेश प्राणिनि कण्टकादिस्थे स्वतश्चैवं त्रिधा॥
२०। योगात्समे स्वस्मिन् विपरीतम्॥
२१। राशितः प्राणः॥
२२। रोगेशयोस्ततः एक्ये योगे वा मधयम्॥
२३। पितृलाभयोः पापमधयत्वे कोनपापयोगे वा कक्ष्याह्रासः॥
२४। स्वस्मिकप्येवम्॥
२५। तस्मिन् पापे नीचे अतुगे अशुभसंयुक्ते च॥
२६। अन्यदन्यथा॥
२७। गुरौ च॥
२८। पुर्णेन्दुशुक्रयोरेकराशिवृद्धिः॥
२९। शनौ विपरीतम्॥
३०। स्थिरदशायां यथाखण्डं निधानम्॥
३१। तत्रर्क्ष–विशेषः।
३२। पापमधये पापकोणे रिपुरोगयोः पाप वा॥
३३। तदीशयोः केवल क्षीणेन्दुशुक्रदृष्टौ वा॥
३४। तत्राप्याद्यर्क्षारिनाथ दृश्य नवभागाद्वा॥
३५। पितृलाभ भावेश प्राणि रुद्रः॥
३६। अप्राण्यपि पापदृष्टः॥
३७। प्राणिनि शुभदृष्टे रुद्रशुलान्तमायुः॥
३८। तत्रापि शुभ योगे॥
३९। व्यर्क पापयोगे न॥
४०। मन्दारेन्दुदृष्टे शुभ योगाभावे पापयोगे अपि वा शुभदृष्टौ वा परतः॥
४१। शुले चेत्तदन्त शुले॥
४२। रुद्राश्रये अपि प्रायेण॥
४३। क्रिये पितरि विशेषेण॥
४४। द्वन्द्वे रुद्रे तदन्तं प्रायः॥।
४५। प्रथममधयमोत्तमेषु वा तत्तदायुषाम्॥
४६। स्वभावेशो महेश्वरः॥
४७। स्वोच्चे स्वभे रिपुभावेश प्राणि॥
४८॥ पाताभ्यां योगे स्वस्य तयोर्वा रोगे ततः॥
४९। प्रभभाव वैरिश प्राणी पितृलाभप्रण्यनुचरो विषमस्थो ब्रह्मा॥
५०। ब्रह्माणि शनौ पातयोर्वा ततः॥
५१। बहुनां योगे स्वजातीयः॥
५२। राहुयोगे विपरीतम्॥
५३। ब्रह्मा स्वभावेशो भावस्थः॥
५४। विवादे बली॥
५५। ब्रह्माणो यावन्महेश्वरर्क्षदशान्तमायुः॥
५६। तत्रपि महेश्वर भावेश त्रिकोणाब्दे॥
५७। स्व कर्म चित्त रिप रोग नाथ प्राणि मारकः॥
५८। चित्त नाथः प्रायेण॥
५९। तदृक्षदशायां निधानम्॥
६०। तत्रापि कालाद्रिपु रोग चित्त नाथापहारे॥

Author: Sanjay Rath
Sanjay Rath comes from a traditional family of astrologers from Bira Balabhadrapur Sasan village in Puri, which trace their lineage back to Shri Achyuta Das (Acyutananda)