Adhyāya-I Pada-4

atha prathamādhyāye caturthaḥ pādaḥ||
upapadaṁ padaṁ pitranucarāt||1||
tatrapāpasya pāpayoge pravrajyā dāranāśo vā|| 2||
nātra raviḥ pāpaḥ|| 3||
śubha dṛgyogātra|| 4||
nīce dāranāśaḥ|| 5||
ucce bahudāraṇaḥ|| 6||
yugma ca|| 7||
tatra svāmiyukte svarkṣe vā taddhetāvuttarāyuṣi nirdāraḥ|| 8||
ucce tasmikumakulād dāralābhaḥ|| 9||
nīce viparyayaḥ|| 10||
śubhasaṁbandhāt sundarī || 11||
rāhuśanibhyāmapavādāt tyāgo nāśo vā || 12||
śukraketubhyāṁ raktapradaraḥ|| 13||
asthistravo budhākatubhyām|| 14||
śaniravirāhubhirasthijvaraḥ|| 15||
budhāketubhyāṁ sthaulyam|| 16||
budhākṣetre mandārābhyāṁ nāsikārogaḥ|| 17||
kujakṣetre ca|| 18||
guruśanibhyāṁ karṇarogo narahakā ca || 19||
gururāhubhyāṁ dantarogaḥ|| 20||
śanirāhubhyāṁ kanyatulayoḥ paḍgurvārogo vā|| 21||
śubha dṛgyogātra || 22||
saptamāṁśa grahebhyaścaivam|| 23||
budhāśaniśukreṣanapatyaḥ|| 24||
putreṣu ravirāhugurubhirbahuputraḥ|| 25||
candreṇaika putraḥ|| 26||
miśre vilaṁbāt putraḥ|| 27||
kujaśanibhyāṁ dattaputraḥ|| 28||
oje bahuputraḥ|| 29||
yugme alpa putraḥ|| 30||
gṛha kramāt kukṣi tadīśa paṁcamāṁśa grahebhyaścaivam|| 31||
bhātṛbhyāṁ śanirāhubhyāṁ bhrātṛnāśaḥ|| 32||
śukreṇa vyavahitagarbhanāśaḥ|| 33||
pitṛbhāve śukradṛṣṭe api || 34||
kujagurucandrabudhoḥ bahu bhrātaraḥ|| 35||
śanyārabhyāṁ dṛṣṭe yathāsvaṁ bhrātṛnāśaḥ||36||
śaninā svamatra śeṣaśca||37||
ketau bhaginī bāhulyam|||38||
lābheśād bhāgye rāhau daṁṣṭrāvāna|| 39||
svāṁśa vaśād gauranīlapītādivarṇāḥ|| 40||
amātyānucarād devatā bhaktiḥ|| 41||
svāṁśe kevala pāpasaṁbandho parajātaḥ|| 42||
ketau stabadhāvāk|| 43||
mande kurupaḥ|| 44||
nātra pāpāt|| 45||
śanirāhubhyāṁ prasiddhiḥ|| 46||
gopanamanyebhyaḥ|| 47||
śubhavarge apavāda mātram || 48||
dvi grahe kulamukhyaḥ|| 49||

अथ प्रथमाध्याये चतुर्थः पादः॥
उपपदं पदं पित्रनुचरात्॥१॥
तत्रपापस्य पापयोगे प्रव्रज्या दारनाशो वा॥ २॥
नात्र रविः पापः॥ ३॥
शुभ दृग्योगात्र॥ ४॥
नीचे दारनाशः॥ ५॥
उच्चे बहुदारणः॥ ६॥
युग्म च॥ ७॥
तत्र स्वामियुक्ते स्वर्क्षे वा तद्धेतावुत्तरायुषि निर्दारः॥ ८॥
उच्चे तस्मिकुमकुलाद् दारलाभः॥ ९॥
नीचे विपर्ययः॥ १०॥
शुभसंबन्धात् सुन्दरी॥ ११॥
राहुशनिभ्यामपवादात् त्यागो नाशो वा॥ १२॥
शुक्रकेतुभ्यां रक्तप्रदरः॥ १३॥
अस्थिस्त्रवो बुधाकतुभ्याम्॥ १४॥
शनिरविराहुभिरस्थिज्वरः॥ १५॥
बुधाकेतुभ्यां स्थौल्यम्॥ १६॥
बुधाक्षेत्रे मन्दाराभ्यां नासिकारोगः॥ १७॥
कुजक्षेत्रे च॥ १८॥
गुरुशनिभ्यां कर्णरोगो नरहका च॥ १९॥
गुरुराहुभ्यां दन्तरोगः॥ २०॥
शनिराहुभ्यां कन्यतुलयोः पड्गुर्वारोगो वा॥ २१॥
शुभ दृग्योगात्र॥ २२॥
सप्तमांश ग्रहेभ्यश्चैवम्॥ २३॥
बुधाशनिशुक्रेष्अनपत्यः॥ २४॥
पुत्रेषु रविराहुगुरुभिर्बहुपुत्रः॥ २५॥
चन्द्रेणैक पुत्रः॥ २६॥
मिश्रे विलंबात् पुत्रः॥ २७॥
कुजशनिभ्यां दत्तपुत्रः॥ २८॥
ओजे बहुपुत्रः॥ २९॥
युग्मे अल्प पुत्रः॥ ३०॥
गृह क्रमात् कुक्षि तदीश पंचमांश ग्रहेभ्यश्चैवम्॥ ३१॥
भातृभ्यां शनिराहुभ्यां भ्रातृनाशः॥ ३२॥
शुक्रेण व्यवहितगर्भनाशः॥ ३३॥
पितृभावे शुक्रदृष्टे अपि॥ ३४॥
कुजगुरुचन्द्रबुधोः बहु भ्रातरः॥ ३५॥
शन्यारभ्यां दृष्टे यथास्वं भ्रातृनाशः॥३६॥
शनिना स्वमत्र शेषश्च॥३७॥
केतौ भगिनी बाहुल्यम्॥।३८॥
लाभेशाद् भाग्ये राहौ दंष्ट्रावान॥ ३९॥
स्वांश वशाद् गौरनीलपीतादिवर्णाः॥ ४०॥
अमात्यानुचराद् देवता भक्तिः॥ ४१॥
स्वांशे केवल पापसंबन्धो परजातः॥ ४२॥
केतौ स्तबधावाक्॥ ४३॥
मन्दे कुरुपः॥ ४४॥
नात्र पापात्॥ ४५॥
शनिराहुभ्यां प्रसिद्धिः॥ ४६॥
गोपनमन्येभ्यः॥ ४७॥
शुभवर्गे अपवाद मात्रम्॥ ४८॥
द्वि ग्रहे कुलमुख्यः॥ ४९॥

Author: Sanjay Rath
Sanjay Rath comes from a traditional family of astrologers from Bira Balabhadrapur Sasan village in Puri, which trace their lineage back to Shri Achyuta Das (Acyutananda)