Adhyāya-I Pada-3

atha prathamādhyāye tṛtīyaḥ pādaḥ
atha padam||1||
vyaye sagrahe graha dṛṣṭe vā śrīmantaḥ|| 2||
śubhairnyāyāllābhaḥ|| 3||
pāpairamārgeṇa|| 4||
uccādibhiviśeṣāt|| 5||
nīce graha dṛgyogāda vyayādhikyam|| 6||
ravirāhuśukrairnṛpāt|| 7||
candradṛṣṭau niścyena|| 8||
budhena jñātibhyo vivādādvā|| 9||
guruṇā karamulāt|| 10||
kujaśanibhyāṁ bhrātṛmukhāt|| 11||
etairvyayaḥ evaṁ lābhaḥ|| 12||
lābhe rāhuketubhyāmudararogaḥ|| 13||
tatra ketunā jhaṭitijyāni liḍgāni|| 14||
candraguruśukreṣu–śrīmantaḥ|| 15||
uccena vā|| 16||
svāṁśavadanyatprāyeṇa|| 17||
lābhapade kendra trikoṇe vā śrīmantaḥ|| 18||
anayathā duḥsthe|| 19||
kendra trikoṇopacayeṣu maitrī|| 20||
ripurogacintāsu vairam|| 21||
patnīlābhayordiṣṭyā nirābhāsārgalayā|| 22||
śubhārgale dhānasamṛddhiḥ|| 23||
janmakālaghaṭikāsvekadṛsṭāsu rājānaḥ|| 24||
patnī lābhayośca rāśyaṁśaka dṛkkāṇairvā|| 25||
taiṣvekasmin nyune nyunam|| 26||
evamaṁśato dṛkkāṇataśca|| 27||
śukracandrayormitho dṛṣṭayoḥ siṁhasthayorvā yānavantaḥ|| 28||
kujaśukraketuṣu vaitānikaḥ|| 29||
sva bhāgya dāra mātṛbhāva sameṣu śubheṣu rājānaḥ|| 30||
karmadāsayoḥ pāpayośca|| 31||
pitṛ lābhādhipāccaivam|| 32||
miśre samāḥ|| 33||
daridro viparīte|| 34||
mātari gurau śukre candre vā rājakīyāḥ|| 35||
karmaṇi dāse vā pāpe senānyaḥ|| 36||
svapitṛbhyāṁ karmadāsasthadṛṣṭyā tadīśadṛṣṭyā mātṛnāthadṛṣṭyā ca dhīmantaḥ|| 37||
dāreśadṛṣṭyā ca sukhinaḥ|| 38||
rogeśadṛṣṭyā daridrāḥ|| 39||
ripunāthadṛṣṭyā vyayaśīlāḥ|| 40||
svāmidṛṣṭayā prabalāḥ|| 41||
paścādripu bhāgyayograhasāmyaṁ bandhāḥ koṇayo|rogajāyayoḥ kīṭayugmayoḥ dārariphayośca|| 42||
evamṛkṣāṇāṁ tadīśānāṁ ca śubha saṁbandho nirodha| mātrapāpa saṁbandhāt śṛṁkhalā prahārādayaḥ|| 43||
śukrāda gauṇa padastho rāhuḥ surya dṛṣṭo netra hā || 44||
svadārayoḥ śukracandrayorātodyaṁ rājacinhāni ca| 45||

अथ प्रथमाध्याये तृतीयः पादः
अथ पदम्॥१॥
व्यये सग्रहे ग्रह दृष्टे वा श्रीमन्तः॥ २॥
शुभैर्न्यायाल्लाभः॥ ३॥
पापैरमार्गेण॥ ४॥
उच्चादिभिविशेषात्॥ ५॥
नीचे ग्रह दृग्योगाद व्ययाधिक्यम्॥ ६॥
रविराहुशुक्रैर्नृपात्॥ ७॥
चन्द्रदृष्टौ निश्च्येन॥ ८॥
बुधेन ज्ञातिभ्यो विवादाद्वा॥ ९॥
गुरुणा करमुलात्॥ १०॥
कुजशनिभ्यां भ्रातृमुखात्॥ ११॥
एतैर्व्ययः एवं लाभः॥ १२॥
लाभे राहुकेतुभ्यामुदररोगः॥ १३॥
तत्र केतुना झटितिज्यानि लिड्गानि॥ १४॥
चन्द्रगुरुशुक्रेषु–श्रीमन्तः॥ १५॥
उच्चेन वा॥ १६॥
स्वांशवदन्यत्प्रायेण॥ १७॥
लाभपदे केन्द्र त्रिकोणे वा श्रीमन्तः॥ १८॥
अनयथा दुःस्थे॥ १९॥
केन्द्र त्रिकोणोपचयेषु मैत्री॥ २०॥
रिपुरोगचिन्तासु वैरम्॥ २१॥
पत्नीलाभयोर्दिष्ट्या निराभासार्गलया॥ २२॥
शुभार्गले धानसमृद्धिः॥ २३॥
जन्मकालघटिकास्वेकदृस्टासु राजानः॥ २४॥
पत्नी लाभयोश्च राश्यंशक दृक्काणैर्वा॥ २५॥
तैष्वेकस्मिन् न्युने न्युनम्॥ २६॥
एवमंशतो दृक्काणतश्च॥ २७॥
शुक्रचन्द्रयोर्मिथो दृष्टयोः सिंहस्थयोर्वा यानवन्तः॥ २८॥
कुजशुक्रकेतुषु वैतानिकः॥ २९॥
स्व भाग्य दार मातृभाव समेषु शुभेषु राजानः॥ ३०॥
कर्मदासयोः पापयोश्च॥ ३१॥
पितृ लाभाधिपाच्चैवम्॥ ३२॥
मिश्रे समाः॥ ३३॥
दरिद्रो विपरीते॥ ३४॥
मातरि गुरौ शुक्रे चन्द्रे वा राजकीयाः॥ ३५॥
कर्मणि दासे वा पापे सेनान्यः॥ ३६॥
स्वपितृभ्यां कर्मदासस्थदृष्ट्या तदीशदृष्ट्या मातृनाथदृष्ट्या च धीमन्तः॥ ३७॥
दारेशदृष्ट्या च सुखिनः॥ ३८॥
रोगेशदृष्ट्या दरिद्राः॥ ३९॥
रिपुनाथदृष्ट्या व्ययशीलाः॥ ४०॥
स्वामिदृष्टया प्रबलाः॥ ४१॥
पश्चाद्रिपु भाग्ययोग्रहसाम्यं बन्धाः कोणयो।रोगजाययोः कीटयुग्मयोः दाररिफयोश्च॥ ४२॥
एवमृक्षाणां तदीशानां च शुभ संबन्धो निरोध। मात्रपाप संबन्धात् शृंखला प्रहारादयः॥ ४३॥
शुक्राद गौण पदस्थो राहुः सुर्य दृष्टो नेत्र हा॥ ४४॥
स्वदारयोः शुक्रचन्द्रयोरातोद्यं राजचिन्हानि च। ४५॥

Author: Sanjay Rath
Sanjay Rath comes from a traditional family of astrologers from Bira Balabhadrapur Sasan village in Puri, which trace their lineage back to Shri Achyuta Das (Acyutananda)