Adhyāya-I Pada-2

atha prathamādhyāye dvitīyaḥ pādaḥ||
atha svāṁśo grahāṇām||1||
paṁca muṣika mārjārāḥ|| 2||
tatra catuṣpādaḥ|| 3||
mṛtyau kaṇḍuḥ sthaulyaṁ ca || 4||
dure jala kuṣṭhādiḥ|| 5||
śeṣāḥ śvāpadāni|| 6||
mṛtyuvajjāyāgni kaṇaśca || 7||
lābhe vāṇijyam|| 8||
atra jalasṛrīsapāḥ stanyahāniḥśca|| 9||
same vāhanāduccācca kamāt patanam|| 10||
jalacara khecara kheṭa kaṇḍu duṣṭagranthayaśca riphe || 11||
taṭākādayo dharme || 12||
ucce dharma nityatā kaivalyaṁ ca || 13||
tatra ravau rājakāryaparaḥ|| 14||
purṇenduśukrayo bhogī vidyājīvī ca|| 15||
dhāturvādī kauntāyudho vahminajīvīca bhaume || 16||
vaṇijastantuvayāḥ śilpino vyavahāravidaśca saumye|| 17||
karma jñāna niṣṭhā vedavidaśca jīve|| 18||
rājakīyāḥ kāminaḥ śatendriyāśca śukre || 19||
prasiddha karmājīvaḥ śanau|| 20||
dhānuṣkāścaurāśca jagaṅlikā lohayantriṇaśca rāhau || 21||
gajavyavahāriṇaścaurāśca ketau || 22||
22|(ā)| tatra manda sarpayostaṁbūla dāyī||
22|()| cāpe candre nāvika||
22|()| śukra dṛṣṭau viśeṣaṇa||
ravirāhubhyāṁ sarpanidhanam|| 23||
śubhadṛṣṭe satrivṛttiḥ|| 24||
śubhamātra sambandhājjāṅgalikaḥ|| 25||
kujamātra dṛṣṭe gṛhadāhako’gnido vā| 26||
śukradṛṣṭe na dāhaḥ|| 27||
gurudṛṣṭe tvāsamīpa gṛhāt| 28||
sa gulike viṣado viṣahato vā|| 29||
candradṛṣṭe caurāpahṛta dhanaścauro vā|| 30||
budha mātra dṛṣṭe bṛhad bījaḥ|| 31||
tatra ketau pāpadṛṣṭo karṇacchedaḥ karṇarogo vā|| 32||
śukradṛṣṭedīkṣitaḥ|| 33||
budhaśani dṛṣṭe nievīryaḥ|| 34||
budhaśukradṛṣṭe paunaḥ punikaḥ dāsīputro vā|| 35||
śanidṛṣṭe tapaspī pravyo vā|| 36||
śani mātra dṛṣṭe sanyāsābhāsaḥ|| 37||
kārakāṁśe ravi śukra dṛṣṭe rāja preṣṭhāḥ|| 38||
riphe budhe budhadṛṣṭe vā mandavat|| 39||
śubhaṁ dṛṣṭe stheyaḥ|| 40||
ravau guru mātra dṛṣṭe gopālaḥ|| 41||
dāre candraśukradṛgyogāt prasādḥ|| 42||
ucce grahe’pi || 43||
rāhuśanibhyāṁ śilāgṛham || 44||
kujakrtubhyāmaiṣṭikam|| 45||
guruṇā dākham|| 46||
tārṇa raviṇā|| 47||
same śubhadṛgyogāt dharmanityaḥ satyavādī gurubhaktaśca || 48||
anyathā pāpaiḥ|| 49||
śanirāhubhyāṁ gurudrohaḥ|| 50||
ravigurubhyāṁ guruviśvāsaḥ|| 51||
tatra bhṛgvaṅgāraka varge pāradārikaḥ|| 52||
dṛgyogābhyāmadhikābhyāmamaraṇam|| 53||
ketunā pratibandhaḥ|| 54||
guruṇā straiṇaḥ|| 55||
rāhuṇā ardhanivṛttiḥ|| 56||
lābhe candragurubhyāṁ sundarī|| 57||
rāhuṇā vidhavā|| 58||
śaninā vayādhikā rogiṇī tapasvinī vā || 59||
kujena vikalāṅiganī|| 60||
raviṇā svakule guptā ca || 61||
budhena kalāvatī|| 62||
cāpe candreṇa anāvṛte deśe|| 63||
karmaṇi pāpe śuraḥ|| 64||
śubhe kātaraḥ|| 65||
mṛtyu cintayoḥ pāpe karṣakaḥ|| 66||
same gurī viśeṣeṇa|| 67||
ucce śubhe śubhalokaḥ|| 68||
kaito kaivalyam|| 69||
kriyā cāpayoviśiṣeṇa|| 70||
pāpairanyathā|| 71||
raviketūbhyāṁ śive bhaktiḥ|| 72||
candreṇa gauryām|| 73||
śukreṇa lakṣmyām|| 74||
kujena skande|| 75||
budhaśānibhyāṁ viṣṇau|| 76||
guruṇā sāmbaśive || 77||
rāhuṇā tāmasyāṁ durgāpāṁca|| 78||
ketunā gaṇeśe skande ca || 79||
pāparkṣe mande kṣudradevatāsu|| 80||
śukre ca|| 81||
amātya dāse caivam ||82||
trikoṇe pāpadveye māntrikaḥ|| 83||
pāpadṛṣte nigrāhakaḥ|| 84||
śubha dṛṣṭe anu grāhakaḥ|| 85||
śukre indau śukra dṛṣṭe rasavādī|| 86||
budhadṛṣṭe bhiṣak|| 87||
cāpe candre śukradṛṣṭe pāṇḍu śvitrī|| 88||
kujadṛṣṭe mahārogaḥ|| 89||
ketu dṛṣṭe nīlakuṣṭham|| 90||
tatra mṛtau vā kujarāhubhyāṁ kṣayaḥ|| 91||
candradṛṣṭau niścayena || 92||
kujena piṭakādiḥ|| 93||
ketunāgrahaṇī jalarogā vā|| 94||
rāhugulikābhyāṁ kṣudraviṣāṇī || 95||
tatra śanau dhānuṣkaḥ|| 96||
ketunā ghaṭikāyantrī|| 97||
budhena parama haṁso laguḍhī vā|| 98||
rāhuṇā lohayantrī|| 99||
raviṇā khaḍgī|| 100||
kujena kuntī|| 101||
mātāpitroḥ candragurubhyāṁ granthakṛt|| 102||
śukreṇa kiṁcidunam|| 103||
budhenatato’pi|| 104||
śukreṇa kavivargmī kāvyajñaśca|| 105||
guruṇā sarvavida granthikaśca|| 106||
na vāgmī || 107||
viśiṣa vaiyākaraṇo veda–vedāṁgavicca|| 108||
sabhā jaḍha śaninā|| 109||
budhena mīmāṁsakaḥ|| 110||
kujena naiyāyikaḥ|| 111||
candreṇa sāṁkhyayogajñaḥ sāhityajño gāyakaśca|| 112||
raviṇā vedāntajño gītajñaśca|| 113||
ketunā gaṇitajñaḥ|| 114||
gurusambandhena sampradāyasiddhiḥ|| 115||
bhāgyecaivam|| 116||
sadā caivamityake|| 117||
bhāgye ketau pāpadṛṣṭe stabdhavāk|| 118||
svapitṛpadād bhāgyarogayoḥ pāpa sāmye kemadrumaḥ|| 119||
candradṛṣṭau viśeṣeṇa|| 120||
sarveṣā caiva pāka121||

अथ प्रथमाध्याये द्वितीयः पादः॥
अथ स्वांशो ग्रहाणाम्॥१॥
पंच मुषिक मार्जाराः॥ २॥
तत्र चतुष्पादः॥ ३॥
मृत्यौ कण्डुः स्थौल्यं च॥ ४॥
दुरे जल कुष्ठादिः॥ ५॥
शेषाः श्वापदानि॥ ६॥
मृत्युवज्जायाग्नि कणश्च॥ ७॥
लाभे वाणिज्यम्॥ ८॥
अत्र जलसृरीसपाः स्तन्यहानिःश्च॥ ९॥
समे वाहनादुच्चाच्च कमात् पतनम्॥ १०॥
जलचर खेचर खेट कण्डु दुष्टग्रन्थयश्च रिफे॥ ११॥
तटाकादयो धर्मे॥ १२॥
उच्चे धर्म नित्यता कैवल्यं च॥ १३॥
तत्र रवौ राजकार्यपरः॥ १४॥
पुर्णेन्दुशुक्रयो भोगी विद्याजीवी च॥ १५॥
धातुर्वादी कौन्तायुधो वह्मिनजीवीच भौमे॥ १६॥
वणिजस्तन्तुवयाः शिल्पिनो व्यवहारविदश्च सौम्ये॥ १७॥
कर्म ज्ञान निष्ठा वेदविदश्च जीवे॥ १८॥
राजकीयाः कामिनः शतेन्द्रियाश्च शुक्रे॥ १९॥
प्रसिद्ध कर्माजीवः शनौ॥ २०॥
धानुष्काश्चौराश्च जगङ्लिका लोहयन्त्रिणश्च राहौ॥ २१॥
गजव्यवहारिणश्चौराश्च केतौ॥ २२॥
२२।आ। तत्र मन्द सर्पयोस्तंबूल दायी॥
२२।। चापे चन्द्रे नाविक॥
२२।। शुक्र दृष्टौ विशेषण॥
रविराहुभ्यां सर्पनिधनम्॥ २३॥
शुभदृष्टे सत्रिवृत्तिः॥ २४॥
शुभमात्र सम्बन्धाज्जाङ्गलिकः॥ २५॥
कुजमात्र दृष्टे गृहदाहकोऽग्निदो वा। २६॥
शुक्रदृष्टे न दाहः॥ २७॥
गुरुदृष्टे त्वासमीप गृहात्। २८॥
स गुलिके विषदो विषहतो वा॥ २९॥
चन्द्रदृष्टे चौरापहृत धनश्चौरो वा॥ ३०॥
बुध मात्र दृष्टे बृहद् बीजः॥ ३१॥
तत्र केतौ पापदृष्टो कर्णच्छेदः कर्णरोगो वा॥ ३२॥
शुक्रदृष्टेदीक्षितः॥ ३३॥
बुधशनि दृष्टे निवीर्यः॥ ३४॥
बुधशुक्रदृष्टे पौनः पुनिकः दासीपुत्रो वा॥ ३५॥
शनिदृष्टे तपस्पी प्रव्यो वा॥ ३६॥
शनि मात्र दृष्टे सन्यासाभासः॥ ३७॥
कारकांशे रवि शुक्र दृष्टे राज प्रेष्ठाः॥ ३८॥
रिफे बुधे बुधदृष्टे वा मन्दवत्॥ ३९॥
शुभं दृष्टे स्थेयः॥ ४०॥
रवौ गुरु मात्र दृष्टे गोपालः॥ ४१॥
दारे चन्द्रशुक्रदृग्योगात् प्रसाद्ः॥ ४२॥
उच्चे ग्रहेऽपि॥ ४३॥
राहुशनिभ्यां शिलागृहम्॥ ४४॥
कुजक्र्तुभ्यामैष्टिकम्॥ ४५॥
गुरुणा दाखम्॥ ४६॥
तार्ण रविणा॥ ४७॥
समे शुभदृग्योगात् धर्मनित्यः सत्यवादी गुरुभक्तश्च॥ ४८॥
अन्यथा पापैः॥ ४९॥
शनिराहुभ्यां गुरुद्रोहः॥ ५०॥
रविगुरुभ्यां गुरुविश्वासः॥ ५१॥
तत्र भृग्वङ्गारक वर्गे पारदारिकः॥ ५२॥
दृग्योगाभ्यामधिकाभ्याममरणम्॥ ५३॥
केतुना प्रतिबन्धः॥ ५४॥
गुरुणा स्त्रैणः॥ ५५॥
राहुणा अर्धनिवृत्तिः॥ ५६॥
लाभे चन्द्रगुरुभ्यां सुन्दरी॥ ५७॥
राहुणा विधवा॥ ५८॥
शनिना वयाधिका रोगिणी तपस्विनी वा॥ ५९॥
कुजेन विकलाङिगनी॥ ६०॥
रविणा स्वकुले गुप्ता च॥ ६१॥
बुधेन कलावती॥ ६२॥
चापे चन्द्रेण अनावृते देशे॥ ६३॥
कर्मणि पापे शुरः॥ ६४॥
शुए कातरः॥ ६५॥
मृत्यु चिन्तयोः पापे कर्षकः॥ ६६॥
समे गुरी विशेषेण॥ ६७॥
उच्चे शुभे शुभलोकः॥ ६८॥
कैतो कैवल्यम्॥ ६९॥
क्रिया चापयोविशिषेण॥ ७०॥
पापैरन्यथा॥ ७१॥
रविकेतूभ्यां शिवे भक्तिः॥ ७२॥
चन्द्रेण गौर्याम्॥ ७३॥
शुक्रेण लक्ष्म्याम्॥ ७४॥
कुजेन स्कन्दे॥ ७५॥
बुधशानिभ्यां विष्णौ॥ ७६॥
गुरुणा साम्बशिवे॥ ७७॥
राहुणा तामस्यां दुर्गापांच॥ ७८॥
केतुना गणेशे स्कन्दे च॥ ७९॥
पापर्क्षे मन्दे क्षुद्रदेवतासु॥ ८०॥
शुक्रे च॥ ८१॥
अमात्य दासे चैवम्॥८२॥
त्रिकोणे पापद्वेये मान्त्रिकः॥ ८३॥
पापदृष्ते निग्राहकः॥ ८४॥
शुभ दृष्टे अनु ग्राहकः॥ ८५॥
शुक्रे इन्दौ शुक्र दृष्टे रसवादी॥ ८६॥
बुधदृष्टे भिषक्॥ ८७॥
चापे चन्द्रे शुक्रदृष्टे पाण्डु श्वित्री॥ ८८॥
कुजदृष्टे महारोगः॥ ८९॥
केतु दृष्टे नीलकुष्ठम्॥ ९०॥
तत्र मृतौ वा कुजराहुभ्यां क्षयः॥ ९१॥
चन्द्रदृष्टौ निश्चयेन॥ ९२॥
कुजेन पिटकादिः॥ ९३॥
केतुनाग्रहणी जलरोगा वा॥ ९४॥
राहुगुलिकाभ्यां क्षुद्रविषाणी॥ ९५॥
तत्र शनौ धानुष्कः॥ ९६॥
केतुना घटिकायन्त्री॥ ९७॥
बुधेन परम हंसो लगुढी वा॥ ९८॥
राहुणा लोहयन्त्री॥ ९९॥
रविणा खड्गी॥ १००॥
कुजेन कुन्ती॥ १०१॥
मातापित्रोः चन्द्रगुरुभ्यां ग्रन्थकृत्॥ १०२॥
शुक्रेण किंचिदुनम्॥ १०३॥
बुधेनततोऽपि॥ १०४॥
शुक्रेण कविवर्ग्मी काव्यज्ञश्च॥ १०५॥
गुरुणा सर्वविद ग्रन्थिकश्च॥ १०६॥
न वाग्मी॥ १०७॥
विशिष्अ वैयाकरणो वेद–वेदांगविच्च॥ १०८॥
सभा जढ शनिना॥ १०९॥
बुधेन मीमांसकः॥ ११०॥
कुजेन नैयायिकः॥ १११॥
चन्द्रेण सांख्ययोगज्ञः साहित्यज्ञो गायकश्च॥ ११२॥
रविणा वेदान्तज्ञो गीतज्ञश्च॥ ११३॥
केतुना गणितज्ञः॥ ११४॥
गुरुसम्बन्धेन सम्प्रदायसिद्धिः॥ ११५॥
भाग्येचैवम्॥ ११६॥
सदा चैवमित्यके॥ ११७॥
भाग्ये केतौ पापदृष्टे स्तब्धवाक्॥ ११८॥
स्वपितृपदाद् भाग्यरोगयोः पाप साम्ये केमद्रुमः॥ ११९॥
चन्द्रदृष्टौ विशेषेण॥ १२०॥
सर्वेषा चैव पाक१२१॥

Author: Sanjay Rath
Sanjay Rath comes from a traditional family of astrologers from Bira Balabhadrapur Sasan village in Puri, which trace their lineage back to Shri Achyuta Das (Acyutananda)